Declension table of ?bhasmavādāvalī

Deva

FeminineSingularDualPlural
Nominativebhasmavādāvalī bhasmavādāvalyau bhasmavādāvalyaḥ
Vocativebhasmavādāvali bhasmavādāvalyau bhasmavādāvalyaḥ
Accusativebhasmavādāvalīm bhasmavādāvalyau bhasmavādāvalīḥ
Instrumentalbhasmavādāvalyā bhasmavādāvalībhyām bhasmavādāvalībhiḥ
Dativebhasmavādāvalyai bhasmavādāvalībhyām bhasmavādāvalībhyaḥ
Ablativebhasmavādāvalyāḥ bhasmavādāvalībhyām bhasmavādāvalībhyaḥ
Genitivebhasmavādāvalyāḥ bhasmavādāvalyoḥ bhasmavādāvalīnām
Locativebhasmavādāvalyām bhasmavādāvalyoḥ bhasmavādāvalīṣu

Compound bhasmavādāvali - bhasmavādāvalī -

Adverb -bhasmavādāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria