Declension table of ?bhasmapuñja

Deva

MasculineSingularDualPlural
Nominativebhasmapuñjaḥ bhasmapuñjau bhasmapuñjāḥ
Vocativebhasmapuñja bhasmapuñjau bhasmapuñjāḥ
Accusativebhasmapuñjam bhasmapuñjau bhasmapuñjān
Instrumentalbhasmapuñjena bhasmapuñjābhyām bhasmapuñjaiḥ bhasmapuñjebhiḥ
Dativebhasmapuñjāya bhasmapuñjābhyām bhasmapuñjebhyaḥ
Ablativebhasmapuñjāt bhasmapuñjābhyām bhasmapuñjebhyaḥ
Genitivebhasmapuñjasya bhasmapuñjayoḥ bhasmapuñjānām
Locativebhasmapuñje bhasmapuñjayoḥ bhasmapuñjeṣu

Compound bhasmapuñja -

Adverb -bhasmapuñjam -bhasmapuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria