Declension table of ?bhasmāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativebhasmāvaśeṣā bhasmāvaśeṣe bhasmāvaśeṣāḥ
Vocativebhasmāvaśeṣe bhasmāvaśeṣe bhasmāvaśeṣāḥ
Accusativebhasmāvaśeṣām bhasmāvaśeṣe bhasmāvaśeṣāḥ
Instrumentalbhasmāvaśeṣayā bhasmāvaśeṣābhyām bhasmāvaśeṣābhiḥ
Dativebhasmāvaśeṣāyai bhasmāvaśeṣābhyām bhasmāvaśeṣābhyaḥ
Ablativebhasmāvaśeṣāyāḥ bhasmāvaśeṣābhyām bhasmāvaśeṣābhyaḥ
Genitivebhasmāvaśeṣāyāḥ bhasmāvaśeṣayoḥ bhasmāvaśeṣāṇām
Locativebhasmāvaśeṣāyām bhasmāvaśeṣayoḥ bhasmāvaśeṣāsu

Adverb -bhasmāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria