Declension table of ?bhasmāvṛtāṅga

Deva

NeuterSingularDualPlural
Nominativebhasmāvṛtāṅgam bhasmāvṛtāṅge bhasmāvṛtāṅgāni
Vocativebhasmāvṛtāṅga bhasmāvṛtāṅge bhasmāvṛtāṅgāni
Accusativebhasmāvṛtāṅgam bhasmāvṛtāṅge bhasmāvṛtāṅgāni
Instrumentalbhasmāvṛtāṅgena bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgaiḥ
Dativebhasmāvṛtāṅgāya bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgebhyaḥ
Ablativebhasmāvṛtāṅgāt bhasmāvṛtāṅgābhyām bhasmāvṛtāṅgebhyaḥ
Genitivebhasmāvṛtāṅgasya bhasmāvṛtāṅgayoḥ bhasmāvṛtāṅgānām
Locativebhasmāvṛtāṅge bhasmāvṛtāṅgayoḥ bhasmāvṛtāṅgeṣu

Compound bhasmāvṛtāṅga -

Adverb -bhasmāvṛtāṅgam -bhasmāvṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria