Declension table of ?bhasmānta

Deva

MasculineSingularDualPlural
Nominativebhasmāntaḥ bhasmāntau bhasmāntāḥ
Vocativebhasmānta bhasmāntau bhasmāntāḥ
Accusativebhasmāntam bhasmāntau bhasmāntān
Instrumentalbhasmāntena bhasmāntābhyām bhasmāntaiḥ bhasmāntebhiḥ
Dativebhasmāntāya bhasmāntābhyām bhasmāntebhyaḥ
Ablativebhasmāntāt bhasmāntābhyām bhasmāntebhyaḥ
Genitivebhasmāntasya bhasmāntayoḥ bhasmāntānām
Locativebhasmānte bhasmāntayoḥ bhasmānteṣu

Compound bhasmānta -

Adverb -bhasmāntam -bhasmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria