Declension table of ?bhasamūha

Deva

MasculineSingularDualPlural
Nominativebhasamūhaḥ bhasamūhau bhasamūhāḥ
Vocativebhasamūha bhasamūhau bhasamūhāḥ
Accusativebhasamūham bhasamūhau bhasamūhān
Instrumentalbhasamūhena bhasamūhābhyām bhasamūhaiḥ bhasamūhebhiḥ
Dativebhasamūhāya bhasamūhābhyām bhasamūhebhyaḥ
Ablativebhasamūhāt bhasamūhābhyām bhasamūhebhyaḥ
Genitivebhasamūhasya bhasamūhayoḥ bhasamūhānām
Locativebhasamūhe bhasamūhayoḥ bhasamūheṣu

Compound bhasamūha -

Adverb -bhasamūham -bhasamūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria