Declension table of ?bharūjā

Deva

FeminineSingularDualPlural
Nominativebharūjā bharūje bharūjāḥ
Vocativebharūje bharūje bharūjāḥ
Accusativebharūjām bharūje bharūjāḥ
Instrumentalbharūjayā bharūjābhyām bharūjābhiḥ
Dativebharūjāyai bharūjābhyām bharūjābhyaḥ
Ablativebharūjāyāḥ bharūjābhyām bharūjābhyaḥ
Genitivebharūjāyāḥ bharūjayoḥ bharūjānām
Locativebharūjāyām bharūjayoḥ bharūjāsu

Adverb -bharūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria