Declension table of ?bharūṭaka

Deva

NeuterSingularDualPlural
Nominativebharūṭakam bharūṭake bharūṭakāni
Vocativebharūṭaka bharūṭake bharūṭakāni
Accusativebharūṭakam bharūṭake bharūṭakāni
Instrumentalbharūṭakena bharūṭakābhyām bharūṭakaiḥ
Dativebharūṭakāya bharūṭakābhyām bharūṭakebhyaḥ
Ablativebharūṭakāt bharūṭakābhyām bharūṭakebhyaḥ
Genitivebharūṭakasya bharūṭakayoḥ bharūṭakānām
Locativebharūṭake bharūṭakayoḥ bharūṭakeṣu

Compound bharūṭaka -

Adverb -bharūṭakam -bharūṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria