Declension table of ?bhartṛvyasanapīḍitā

Deva

FeminineSingularDualPlural
Nominativebhartṛvyasanapīḍitā bhartṛvyasanapīḍite bhartṛvyasanapīḍitāḥ
Vocativebhartṛvyasanapīḍite bhartṛvyasanapīḍite bhartṛvyasanapīḍitāḥ
Accusativebhartṛvyasanapīḍitām bhartṛvyasanapīḍite bhartṛvyasanapīḍitāḥ
Instrumentalbhartṛvyasanapīḍitayā bhartṛvyasanapīḍitābhyām bhartṛvyasanapīḍitābhiḥ
Dativebhartṛvyasanapīḍitāyai bhartṛvyasanapīḍitābhyām bhartṛvyasanapīḍitābhyaḥ
Ablativebhartṛvyasanapīḍitāyāḥ bhartṛvyasanapīḍitābhyām bhartṛvyasanapīḍitābhyaḥ
Genitivebhartṛvyasanapīḍitāyāḥ bhartṛvyasanapīḍitayoḥ bhartṛvyasanapīḍitānām
Locativebhartṛvyasanapīḍitāyām bhartṛvyasanapīḍitayoḥ bhartṛvyasanapīḍitāsu

Adverb -bhartṛvyasanapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria