Declension table of ?bhartṛvatsalā

Deva

FeminineSingularDualPlural
Nominativebhartṛvatsalā bhartṛvatsale bhartṛvatsalāḥ
Vocativebhartṛvatsale bhartṛvatsale bhartṛvatsalāḥ
Accusativebhartṛvatsalām bhartṛvatsale bhartṛvatsalāḥ
Instrumentalbhartṛvatsalayā bhartṛvatsalābhyām bhartṛvatsalābhiḥ
Dativebhartṛvatsalāyai bhartṛvatsalābhyām bhartṛvatsalābhyaḥ
Ablativebhartṛvatsalāyāḥ bhartṛvatsalābhyām bhartṛvatsalābhyaḥ
Genitivebhartṛvatsalāyāḥ bhartṛvatsalayoḥ bhartṛvatsalānām
Locativebhartṛvatsalāyām bhartṛvatsalayoḥ bhartṛvatsalāsu

Adverb -bhartṛvatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria