Declension table of ?bhartṛdevatā

Deva

FeminineSingularDualPlural
Nominativebhartṛdevatā bhartṛdevate bhartṛdevatāḥ
Vocativebhartṛdevate bhartṛdevate bhartṛdevatāḥ
Accusativebhartṛdevatām bhartṛdevate bhartṛdevatāḥ
Instrumentalbhartṛdevatayā bhartṛdevatābhyām bhartṛdevatābhiḥ
Dativebhartṛdevatāyai bhartṛdevatābhyām bhartṛdevatābhyaḥ
Ablativebhartṛdevatāyāḥ bhartṛdevatābhyām bhartṛdevatābhyaḥ
Genitivebhartṛdevatāyāḥ bhartṛdevatayoḥ bhartṛdevatānām
Locativebhartṛdevatāyām bhartṛdevatayoḥ bhartṛdevatāsu

Adverb -bhartṛdevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria