Declension table of ?bhartṛdaivatā

Deva

FeminineSingularDualPlural
Nominativebhartṛdaivatā bhartṛdaivate bhartṛdaivatāḥ
Vocativebhartṛdaivate bhartṛdaivate bhartṛdaivatāḥ
Accusativebhartṛdaivatām bhartṛdaivate bhartṛdaivatāḥ
Instrumentalbhartṛdaivatayā bhartṛdaivatābhyām bhartṛdaivatābhiḥ
Dativebhartṛdaivatāyai bhartṛdaivatābhyām bhartṛdaivatābhyaḥ
Ablativebhartṛdaivatāyāḥ bhartṛdaivatābhyām bhartṛdaivatābhyaḥ
Genitivebhartṛdaivatāyāḥ bhartṛdaivatayoḥ bhartṛdaivatānām
Locativebhartṛdaivatāyām bhartṛdaivatayoḥ bhartṛdaivatāsu

Adverb -bhartṛdaivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria