Declension table of ?bharjanā

Deva

FeminineSingularDualPlural
Nominativebharjanā bharjane bharjanāḥ
Vocativebharjane bharjane bharjanāḥ
Accusativebharjanām bharjane bharjanāḥ
Instrumentalbharjanayā bharjanābhyām bharjanābhiḥ
Dativebharjanāyai bharjanābhyām bharjanābhyaḥ
Ablativebharjanāyāḥ bharjanābhyām bharjanābhyaḥ
Genitivebharjanāyāḥ bharjanayoḥ bharjanānām
Locativebharjanāyām bharjanayoḥ bharjanāsu

Adverb -bharjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria