Declension table of ?bharita

Deva

NeuterSingularDualPlural
Nominativebharitam bharite bharitāni
Vocativebharita bharite bharitāni
Accusativebharitam bharite bharitāni
Instrumentalbharitena bharitābhyām bharitaiḥ
Dativebharitāya bharitābhyām bharitebhyaḥ
Ablativebharitāt bharitābhyām bharitebhyaḥ
Genitivebharitasya bharitayoḥ bharitānām
Locativebharite bharitayoḥ bhariteṣu

Compound bharita -

Adverb -bharitam -bharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria