Declension table of ?bhariman

Deva

MasculineSingularDualPlural
Nominativebharimā bharimāṇau bharimāṇaḥ
Vocativebhariman bharimāṇau bharimāṇaḥ
Accusativebharimāṇam bharimāṇau bharimṇaḥ
Instrumentalbharimṇā bharimabhyām bharimabhiḥ
Dativebharimṇe bharimabhyām bharimabhyaḥ
Ablativebharimṇaḥ bharimabhyām bharimabhyaḥ
Genitivebharimṇaḥ bharimṇoḥ bharimṇām
Locativebharimṇi bharimaṇi bharimṇoḥ bharimasu

Compound bharima -

Adverb -bharimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria