Declension table of ?bharīman

Deva

MasculineSingularDualPlural
Nominativebharīmā bharīmāṇau bharīmāṇaḥ
Vocativebharīman bharīmāṇau bharīmāṇaḥ
Accusativebharīmāṇam bharīmāṇau bharīmṇaḥ
Instrumentalbharīmṇā bharīmabhyām bharīmabhiḥ
Dativebharīmṇe bharīmabhyām bharīmabhyaḥ
Ablativebharīmṇaḥ bharīmabhyām bharīmabhyaḥ
Genitivebharīmṇaḥ bharīmṇoḥ bharīmṇām
Locativebharīmṇi bharīmaṇi bharīmṇoḥ bharīmasu

Compound bharīma -

Adverb -bharīmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria