Declension table of ?bhargasvat

Deva

MasculineSingularDualPlural
Nominativebhargasvān bhargasvantau bhargasvantaḥ
Vocativebhargasvan bhargasvantau bhargasvantaḥ
Accusativebhargasvantam bhargasvantau bhargasvataḥ
Instrumentalbhargasvatā bhargasvadbhyām bhargasvadbhiḥ
Dativebhargasvate bhargasvadbhyām bhargasvadbhyaḥ
Ablativebhargasvataḥ bhargasvadbhyām bhargasvadbhyaḥ
Genitivebhargasvataḥ bhargasvatoḥ bhargasvatām
Locativebhargasvati bhargasvatoḥ bhargasvatsu

Compound bhargasvat -

Adverb -bhargasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria