Declension table of ?bharatī

Deva

FeminineSingularDualPlural
Nominativebharatī bharatyau bharatyaḥ
Vocativebharati bharatyau bharatyaḥ
Accusativebharatīm bharatyau bharatīḥ
Instrumentalbharatyā bharatībhyām bharatībhiḥ
Dativebharatyai bharatībhyām bharatībhyaḥ
Ablativebharatyāḥ bharatībhyām bharatībhyaḥ
Genitivebharatyāḥ bharatyoḥ bharatīnām
Locativebharatyām bharatyoḥ bharatīṣu

Compound bharati - bharatī -

Adverb -bharati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria