Declension table of bharatavarṣa

Deva

NeuterSingularDualPlural
Nominativebharatavarṣam bharatavarṣe bharatavarṣāṇi
Vocativebharatavarṣa bharatavarṣe bharatavarṣāṇi
Accusativebharatavarṣam bharatavarṣe bharatavarṣāṇi
Instrumentalbharatavarṣeṇa bharatavarṣābhyām bharatavarṣaiḥ
Dativebharatavarṣāya bharatavarṣābhyām bharatavarṣebhyaḥ
Ablativebharatavarṣāt bharatavarṣābhyām bharatavarṣebhyaḥ
Genitivebharatavarṣasya bharatavarṣayoḥ bharatavarṣāṇām
Locativebharatavarṣe bharatavarṣayoḥ bharatavarṣeṣu

Compound bharatavarṣa -

Adverb -bharatavarṣam -bharatavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria