Declension table of ?bharatatva

Deva

NeuterSingularDualPlural
Nominativebharatatvam bharatatve bharatatvāni
Vocativebharatatva bharatatve bharatatvāni
Accusativebharatatvam bharatatve bharatatvāni
Instrumentalbharatatvena bharatatvābhyām bharatatvaiḥ
Dativebharatatvāya bharatatvābhyām bharatatvebhyaḥ
Ablativebharatatvāt bharatatvābhyām bharatatvebhyaḥ
Genitivebharatatvasya bharatatvayoḥ bharatatvānām
Locativebharatatve bharatatvayoḥ bharatatveṣu

Compound bharatatva -

Adverb -bharatatvam -bharatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria