Declension table of ?bharatasena

Deva

MasculineSingularDualPlural
Nominativebharatasenaḥ bharatasenau bharatasenāḥ
Vocativebharatasena bharatasenau bharatasenāḥ
Accusativebharatasenam bharatasenau bharatasenān
Instrumentalbharatasenena bharatasenābhyām bharatasenaiḥ bharatasenebhiḥ
Dativebharatasenāya bharatasenābhyām bharatasenebhyaḥ
Ablativebharatasenāt bharatasenābhyām bharatasenebhyaḥ
Genitivebharatasenasya bharatasenayoḥ bharatasenānām
Locativebharatasene bharatasenayoḥ bharataseneṣu

Compound bharatasena -

Adverb -bharatasenam -bharatasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria