Declension table of ?bharatasamuccaya

Deva

MasculineSingularDualPlural
Nominativebharatasamuccayaḥ bharatasamuccayau bharatasamuccayāḥ
Vocativebharatasamuccaya bharatasamuccayau bharatasamuccayāḥ
Accusativebharatasamuccayam bharatasamuccayau bharatasamuccayān
Instrumentalbharatasamuccayena bharatasamuccayābhyām bharatasamuccayaiḥ bharatasamuccayebhiḥ
Dativebharatasamuccayāya bharatasamuccayābhyām bharatasamuccayebhyaḥ
Ablativebharatasamuccayāt bharatasamuccayābhyām bharatasamuccayebhyaḥ
Genitivebharatasamuccayasya bharatasamuccayayoḥ bharatasamuccayānām
Locativebharatasamuccaye bharatasamuccayayoḥ bharatasamuccayeṣu

Compound bharatasamuccaya -

Adverb -bharatasamuccayam -bharatasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria