Declension table of ?bharata_ṛṣabha

Deva

MasculineSingularDualPlural
Nominativebharata_ṛṣabhaḥ bharata_ṛṣabhau bharata_ṛṣabhāḥ
Vocativebharata_ṛṣabha bharata_ṛṣabhau bharata_ṛṣabhāḥ
Accusativebharata_ṛṣabham bharata_ṛṣabhau bharata_ṛṣabhān
Instrumentalbharata_ṛṣabheṇa bharata_ṛṣabhābhyām bharata_ṛṣabhaiḥ bharata_ṛṣabhebhiḥ
Dativebharata_ṛṣabhāya bharata_ṛṣabhābhyām bharata_ṛṣabhebhyaḥ
Ablativebharata_ṛṣabhāt bharata_ṛṣabhābhyām bharata_ṛṣabhebhyaḥ
Genitivebharata_ṛṣabhasya bharata_ṛṣabhayoḥ bharata_ṛṣabhāṇām
Locativebharata_ṛṣabhe bharata_ṛṣabhayoḥ bharata_ṛṣabheṣu

Compound bharata_ṛṣabha -

Adverb -bharata_ṛṣabham -bharata_ṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria