Declension table of ?bharahūti

Deva

MasculineSingularDualPlural
Nominativebharahūtiḥ bharahūtī bharahūtayaḥ
Vocativebharahūte bharahūtī bharahūtayaḥ
Accusativebharahūtim bharahūtī bharahūtīn
Instrumentalbharahūtinā bharahūtibhyām bharahūtibhiḥ
Dativebharahūtaye bharahūtibhyām bharahūtibhyaḥ
Ablativebharahūteḥ bharahūtibhyām bharahūtibhyaḥ
Genitivebharahūteḥ bharahūtyoḥ bharahūtīnām
Locativebharahūtau bharahūtyoḥ bharahūtiṣu

Compound bharahūti -

Adverb -bharahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria