Declension table of ?bharadvājasmṛti

Deva

FeminineSingularDualPlural
Nominativebharadvājasmṛtiḥ bharadvājasmṛtī bharadvājasmṛtayaḥ
Vocativebharadvājasmṛte bharadvājasmṛtī bharadvājasmṛtayaḥ
Accusativebharadvājasmṛtim bharadvājasmṛtī bharadvājasmṛtīḥ
Instrumentalbharadvājasmṛtyā bharadvājasmṛtibhyām bharadvājasmṛtibhiḥ
Dativebharadvājasmṛtyai bharadvājasmṛtaye bharadvājasmṛtibhyām bharadvājasmṛtibhyaḥ
Ablativebharadvājasmṛtyāḥ bharadvājasmṛteḥ bharadvājasmṛtibhyām bharadvājasmṛtibhyaḥ
Genitivebharadvājasmṛtyāḥ bharadvājasmṛteḥ bharadvājasmṛtyoḥ bharadvājasmṛtīnām
Locativebharadvājasmṛtyām bharadvājasmṛtau bharadvājasmṛtyoḥ bharadvājasmṛtiṣu

Compound bharadvājasmṛti -

Adverb -bharadvājasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria