Declension table of ?bharaṇyabhuj

Deva

MasculineSingularDualPlural
Nominativebharaṇyabhuk bharaṇyabhujau bharaṇyabhujaḥ
Vocativebharaṇyabhuk bharaṇyabhujau bharaṇyabhujaḥ
Accusativebharaṇyabhujam bharaṇyabhujau bharaṇyabhujaḥ
Instrumentalbharaṇyabhujā bharaṇyabhugbhyām bharaṇyabhugbhiḥ
Dativebharaṇyabhuje bharaṇyabhugbhyām bharaṇyabhugbhyaḥ
Ablativebharaṇyabhujaḥ bharaṇyabhugbhyām bharaṇyabhugbhyaḥ
Genitivebharaṇyabhujaḥ bharaṇyabhujoḥ bharaṇyabhujām
Locativebharaṇyabhuji bharaṇyabhujoḥ bharaṇyabhukṣu

Compound bharaṇyabhuk -

Adverb -bharaṇyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria