Declension table of ?bharaṇya

Deva

NeuterSingularDualPlural
Nominativebharaṇyam bharaṇye bharaṇyāni
Vocativebharaṇya bharaṇye bharaṇyāni
Accusativebharaṇyam bharaṇye bharaṇyāni
Instrumentalbharaṇyena bharaṇyābhyām bharaṇyaiḥ
Dativebharaṇyāya bharaṇyābhyām bharaṇyebhyaḥ
Ablativebharaṇyāt bharaṇyābhyām bharaṇyebhyaḥ
Genitivebharaṇyasya bharaṇyayoḥ bharaṇyānām
Locativebharaṇye bharaṇyayoḥ bharaṇyeṣu

Compound bharaṇya -

Adverb -bharaṇyam -bharaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria