Declension table of ?bharaṇībhū

Deva

MasculineSingularDualPlural
Nominativebharaṇībhūḥ bharaṇībhuvau bharaṇībhuvaḥ
Vocativebharaṇībhūḥ bharaṇībhu bharaṇībhuvau bharaṇībhuvaḥ
Accusativebharaṇībhuvam bharaṇībhuvau bharaṇībhuvaḥ
Instrumentalbharaṇībhuvā bharaṇībhūbhyām bharaṇībhūbhiḥ
Dativebharaṇībhuvai bharaṇībhuve bharaṇībhūbhyām bharaṇībhūbhyaḥ
Ablativebharaṇībhuvāḥ bharaṇībhuvaḥ bharaṇībhūbhyām bharaṇībhūbhyaḥ
Genitivebharaṇībhuvāḥ bharaṇībhuvaḥ bharaṇībhuvoḥ bharaṇībhūnām bharaṇībhuvām
Locativebharaṇībhuvi bharaṇībhuvām bharaṇībhuvoḥ bharaṇībhūṣu

Compound bharaṇībhū -

Adverb -bharaṇībhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria