Declension table of ?bhallātaka

Deva

NeuterSingularDualPlural
Nominativebhallātakam bhallātake bhallātakāni
Vocativebhallātaka bhallātake bhallātakāni
Accusativebhallātakam bhallātake bhallātakāni
Instrumentalbhallātakena bhallātakābhyām bhallātakaiḥ
Dativebhallātakāya bhallātakābhyām bhallātakebhyaḥ
Ablativebhallātakāt bhallātakābhyām bhallātakebhyaḥ
Genitivebhallātakasya bhallātakayoḥ bhallātakānām
Locativebhallātake bhallātakayoḥ bhallātakeṣu

Compound bhallātaka -

Adverb -bhallātakam -bhallātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria