Declension table of ?bhaktiśataka

Deva

NeuterSingularDualPlural
Nominativebhaktiśatakam bhaktiśatake bhaktiśatakāni
Vocativebhaktiśataka bhaktiśatake bhaktiśatakāni
Accusativebhaktiśatakam bhaktiśatake bhaktiśatakāni
Instrumentalbhaktiśatakena bhaktiśatakābhyām bhaktiśatakaiḥ
Dativebhaktiśatakāya bhaktiśatakābhyām bhaktiśatakebhyaḥ
Ablativebhaktiśatakāt bhaktiśatakābhyām bhaktiśatakebhyaḥ
Genitivebhaktiśatakasya bhaktiśatakayoḥ bhaktiśatakānām
Locativebhaktiśatake bhaktiśatakayoḥ bhaktiśatakeṣu

Compound bhaktiśataka -

Adverb -bhaktiśatakam -bhaktiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria