Declension table of ?bhaktiratnāvalī

Deva

FeminineSingularDualPlural
Nominativebhaktiratnāvalī bhaktiratnāvalyau bhaktiratnāvalyaḥ
Vocativebhaktiratnāvali bhaktiratnāvalyau bhaktiratnāvalyaḥ
Accusativebhaktiratnāvalīm bhaktiratnāvalyau bhaktiratnāvalīḥ
Instrumentalbhaktiratnāvalyā bhaktiratnāvalībhyām bhaktiratnāvalībhiḥ
Dativebhaktiratnāvalyai bhaktiratnāvalībhyām bhaktiratnāvalībhyaḥ
Ablativebhaktiratnāvalyāḥ bhaktiratnāvalībhyām bhaktiratnāvalībhyaḥ
Genitivebhaktiratnāvalyāḥ bhaktiratnāvalyoḥ bhaktiratnāvalīnām
Locativebhaktiratnāvalyām bhaktiratnāvalyoḥ bhaktiratnāvalīṣu

Compound bhaktiratnāvali - bhaktiratnāvalī -

Adverb -bhaktiratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria