Declension table of ?bhaktiratnākara

Deva

MasculineSingularDualPlural
Nominativebhaktiratnākaraḥ bhaktiratnākarau bhaktiratnākarāḥ
Vocativebhaktiratnākara bhaktiratnākarau bhaktiratnākarāḥ
Accusativebhaktiratnākaram bhaktiratnākarau bhaktiratnākarān
Instrumentalbhaktiratnākareṇa bhaktiratnākarābhyām bhaktiratnākaraiḥ bhaktiratnākarebhiḥ
Dativebhaktiratnākarāya bhaktiratnākarābhyām bhaktiratnākarebhyaḥ
Ablativebhaktiratnākarāt bhaktiratnākarābhyām bhaktiratnākarebhyaḥ
Genitivebhaktiratnākarasya bhaktiratnākarayoḥ bhaktiratnākarāṇām
Locativebhaktiratnākare bhaktiratnākarayoḥ bhaktiratnākareṣu

Compound bhaktiratnākara -

Adverb -bhaktiratnākaram -bhaktiratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria