Declension table of ?bhaktimīmāṃsāsūtra

Deva

NeuterSingularDualPlural
Nominativebhaktimīmāṃsāsūtram bhaktimīmāṃsāsūtre bhaktimīmāṃsāsūtrāṇi
Vocativebhaktimīmāṃsāsūtra bhaktimīmāṃsāsūtre bhaktimīmāṃsāsūtrāṇi
Accusativebhaktimīmāṃsāsūtram bhaktimīmāṃsāsūtre bhaktimīmāṃsāsūtrāṇi
Instrumentalbhaktimīmāṃsāsūtreṇa bhaktimīmāṃsāsūtrābhyām bhaktimīmāṃsāsūtraiḥ
Dativebhaktimīmāṃsāsūtrāya bhaktimīmāṃsāsūtrābhyām bhaktimīmāṃsāsūtrebhyaḥ
Ablativebhaktimīmāṃsāsūtrāt bhaktimīmāṃsāsūtrābhyām bhaktimīmāṃsāsūtrebhyaḥ
Genitivebhaktimīmāṃsāsūtrasya bhaktimīmāṃsāsūtrayoḥ bhaktimīmāṃsāsūtrāṇām
Locativebhaktimīmāṃsāsūtre bhaktimīmāṃsāsūtrayoḥ bhaktimīmāṃsāsūtreṣu

Compound bhaktimīmāṃsāsūtra -

Adverb -bhaktimīmāṃsāsūtram -bhaktimīmāṃsāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria