Declension table of ?bhaktimārga

Deva

MasculineSingularDualPlural
Nominativebhaktimārgaḥ bhaktimārgau bhaktimārgāḥ
Vocativebhaktimārga bhaktimārgau bhaktimārgāḥ
Accusativebhaktimārgam bhaktimārgau bhaktimārgān
Instrumentalbhaktimārgeṇa bhaktimārgābhyām bhaktimārgaiḥ bhaktimārgebhiḥ
Dativebhaktimārgāya bhaktimārgābhyām bhaktimārgebhyaḥ
Ablativebhaktimārgāt bhaktimārgābhyām bhaktimārgebhyaḥ
Genitivebhaktimārgasya bhaktimārgayoḥ bhaktimārgāṇām
Locativebhaktimārge bhaktimārgayoḥ bhaktimārgeṣu

Compound bhaktimārga -

Adverb -bhaktimārgam -bhaktimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria