Declension table of ?bhaktibhūṣaṇasandarbha

Deva

MasculineSingularDualPlural
Nominativebhaktibhūṣaṇasandarbhaḥ bhaktibhūṣaṇasandarbhau bhaktibhūṣaṇasandarbhāḥ
Vocativebhaktibhūṣaṇasandarbha bhaktibhūṣaṇasandarbhau bhaktibhūṣaṇasandarbhāḥ
Accusativebhaktibhūṣaṇasandarbham bhaktibhūṣaṇasandarbhau bhaktibhūṣaṇasandarbhān
Instrumentalbhaktibhūṣaṇasandarbheṇa bhaktibhūṣaṇasandarbhābhyām bhaktibhūṣaṇasandarbhaiḥ bhaktibhūṣaṇasandarbhebhiḥ
Dativebhaktibhūṣaṇasandarbhāya bhaktibhūṣaṇasandarbhābhyām bhaktibhūṣaṇasandarbhebhyaḥ
Ablativebhaktibhūṣaṇasandarbhāt bhaktibhūṣaṇasandarbhābhyām bhaktibhūṣaṇasandarbhebhyaḥ
Genitivebhaktibhūṣaṇasandarbhasya bhaktibhūṣaṇasandarbhayoḥ bhaktibhūṣaṇasandarbhāṇām
Locativebhaktibhūṣaṇasandarbhe bhaktibhūṣaṇasandarbhayoḥ bhaktibhūṣaṇasandarbheṣu

Compound bhaktibhūṣaṇasandarbha -

Adverb -bhaktibhūṣaṇasandarbham -bhaktibhūṣaṇasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria