Declension table of ?bhaktamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativebhaktamīmāṃsā bhaktamīmāṃse bhaktamīmāṃsāḥ
Vocativebhaktamīmāṃse bhaktamīmāṃse bhaktamīmāṃsāḥ
Accusativebhaktamīmāṃsām bhaktamīmāṃse bhaktamīmāṃsāḥ
Instrumentalbhaktamīmāṃsayā bhaktamīmāṃsābhyām bhaktamīmāṃsābhiḥ
Dativebhaktamīmāṃsāyai bhaktamīmāṃsābhyām bhaktamīmāṃsābhyaḥ
Ablativebhaktamīmāṃsāyāḥ bhaktamīmāṃsābhyām bhaktamīmāṃsābhyaḥ
Genitivebhaktamīmāṃsāyāḥ bhaktamīmāṃsayoḥ bhaktamīmāṃsānām
Locativebhaktamīmāṃsāyām bhaktamīmāṃsayoḥ bhaktamīmāṃsāsu

Adverb -bhaktamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria