Declension table of ?bhaktamayastotra

Deva

NeuterSingularDualPlural
Nominativebhaktamayastotram bhaktamayastotre bhaktamayastotrāṇi
Vocativebhaktamayastotra bhaktamayastotre bhaktamayastotrāṇi
Accusativebhaktamayastotram bhaktamayastotre bhaktamayastotrāṇi
Instrumentalbhaktamayastotreṇa bhaktamayastotrābhyām bhaktamayastotraiḥ
Dativebhaktamayastotrāya bhaktamayastotrābhyām bhaktamayastotrebhyaḥ
Ablativebhaktamayastotrāt bhaktamayastotrābhyām bhaktamayastotrebhyaḥ
Genitivebhaktamayastotrasya bhaktamayastotrayoḥ bhaktamayastotrāṇām
Locativebhaktamayastotre bhaktamayastotrayoḥ bhaktamayastotreṣu

Compound bhaktamayastotra -

Adverb -bhaktamayastotram -bhaktamayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria