Declension table of ?bhaktadveṣin

Deva

NeuterSingularDualPlural
Nominativebhaktadveṣi bhaktadveṣiṇī bhaktadveṣīṇi
Vocativebhaktadveṣin bhaktadveṣi bhaktadveṣiṇī bhaktadveṣīṇi
Accusativebhaktadveṣi bhaktadveṣiṇī bhaktadveṣīṇi
Instrumentalbhaktadveṣiṇā bhaktadveṣibhyām bhaktadveṣibhiḥ
Dativebhaktadveṣiṇe bhaktadveṣibhyām bhaktadveṣibhyaḥ
Ablativebhaktadveṣiṇaḥ bhaktadveṣibhyām bhaktadveṣibhyaḥ
Genitivebhaktadveṣiṇaḥ bhaktadveṣiṇoḥ bhaktadveṣiṇām
Locativebhaktadveṣiṇi bhaktadveṣiṇoḥ bhaktadveṣiṣu

Compound bhaktadveṣi -

Adverb -bhaktadveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria