Declension table of ?bhaktadātrī

Deva

FeminineSingularDualPlural
Nominativebhaktadātrī bhaktadātryau bhaktadātryaḥ
Vocativebhaktadātri bhaktadātryau bhaktadātryaḥ
Accusativebhaktadātrīm bhaktadātryau bhaktadātrīḥ
Instrumentalbhaktadātryā bhaktadātrībhyām bhaktadātrībhiḥ
Dativebhaktadātryai bhaktadātrībhyām bhaktadātrībhyaḥ
Ablativebhaktadātryāḥ bhaktadātrībhyām bhaktadātrībhyaḥ
Genitivebhaktadātryāḥ bhaktadātryoḥ bhaktadātrīṇām
Locativebhaktadātryām bhaktadātryoḥ bhaktadātrīṣu

Compound bhaktadātri - bhaktadātrī -

Adverb -bhaktadātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria