Declension table of ?bhaktārādhanaprayogamaṇimālikā

Deva

FeminineSingularDualPlural
Nominativebhaktārādhanaprayogamaṇimālikā bhaktārādhanaprayogamaṇimālike bhaktārādhanaprayogamaṇimālikāḥ
Vocativebhaktārādhanaprayogamaṇimālike bhaktārādhanaprayogamaṇimālike bhaktārādhanaprayogamaṇimālikāḥ
Accusativebhaktārādhanaprayogamaṇimālikām bhaktārādhanaprayogamaṇimālike bhaktārādhanaprayogamaṇimālikāḥ
Instrumentalbhaktārādhanaprayogamaṇimālikayā bhaktārādhanaprayogamaṇimālikābhyām bhaktārādhanaprayogamaṇimālikābhiḥ
Dativebhaktārādhanaprayogamaṇimālikāyai bhaktārādhanaprayogamaṇimālikābhyām bhaktārādhanaprayogamaṇimālikābhyaḥ
Ablativebhaktārādhanaprayogamaṇimālikāyāḥ bhaktārādhanaprayogamaṇimālikābhyām bhaktārādhanaprayogamaṇimālikābhyaḥ
Genitivebhaktārādhanaprayogamaṇimālikāyāḥ bhaktārādhanaprayogamaṇimālikayoḥ bhaktārādhanaprayogamaṇimālikānām
Locativebhaktārādhanaprayogamaṇimālikāyām bhaktārādhanaprayogamaṇimālikayoḥ bhaktārādhanaprayogamaṇimālikāsu

Adverb -bhaktārādhanaprayogamaṇimālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria