Declension table of ?bhaktākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativebhaktākāṅkṣā bhaktākāṅkṣe bhaktākāṅkṣāḥ
Vocativebhaktākāṅkṣe bhaktākāṅkṣe bhaktākāṅkṣāḥ
Accusativebhaktākāṅkṣām bhaktākāṅkṣe bhaktākāṅkṣāḥ
Instrumentalbhaktākāṅkṣayā bhaktākāṅkṣābhyām bhaktākāṅkṣābhiḥ
Dativebhaktākāṅkṣāyai bhaktākāṅkṣābhyām bhaktākāṅkṣābhyaḥ
Ablativebhaktākāṅkṣāyāḥ bhaktākāṅkṣābhyām bhaktākāṅkṣābhyaḥ
Genitivebhaktākāṅkṣāyāḥ bhaktākāṅkṣayoḥ bhaktākāṅkṣāṇām
Locativebhaktākāṅkṣāyām bhaktākāṅkṣayoḥ bhaktākāṅkṣāsu

Adverb -bhaktākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria