Declension table of ?bhakṣyābhakṣya

Deva

NeuterSingularDualPlural
Nominativebhakṣyābhakṣyam bhakṣyābhakṣye bhakṣyābhakṣyāṇi
Vocativebhakṣyābhakṣya bhakṣyābhakṣye bhakṣyābhakṣyāṇi
Accusativebhakṣyābhakṣyam bhakṣyābhakṣye bhakṣyābhakṣyāṇi
Instrumentalbhakṣyābhakṣyeṇa bhakṣyābhakṣyābhyām bhakṣyābhakṣyaiḥ
Dativebhakṣyābhakṣyāya bhakṣyābhakṣyābhyām bhakṣyābhakṣyebhyaḥ
Ablativebhakṣyābhakṣyāt bhakṣyābhakṣyābhyām bhakṣyābhakṣyebhyaḥ
Genitivebhakṣyābhakṣyasya bhakṣyābhakṣyayoḥ bhakṣyābhakṣyāṇām
Locativebhakṣyābhakṣye bhakṣyābhakṣyayoḥ bhakṣyābhakṣyeṣu

Compound bhakṣyābhakṣya -

Adverb -bhakṣyābhakṣyam -bhakṣyābhakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria