Declension table of ?bhakṣyaṅkāra

Deva

MasculineSingularDualPlural
Nominativebhakṣyaṅkāraḥ bhakṣyaṅkārau bhakṣyaṅkārāḥ
Vocativebhakṣyaṅkāra bhakṣyaṅkārau bhakṣyaṅkārāḥ
Accusativebhakṣyaṅkāram bhakṣyaṅkārau bhakṣyaṅkārān
Instrumentalbhakṣyaṅkāreṇa bhakṣyaṅkārābhyām bhakṣyaṅkāraiḥ bhakṣyaṅkārebhiḥ
Dativebhakṣyaṅkārāya bhakṣyaṅkārābhyām bhakṣyaṅkārebhyaḥ
Ablativebhakṣyaṅkārāt bhakṣyaṅkārābhyām bhakṣyaṅkārebhyaḥ
Genitivebhakṣyaṅkārasya bhakṣyaṅkārayoḥ bhakṣyaṅkārāṇām
Locativebhakṣyaṅkāre bhakṣyaṅkārayoḥ bhakṣyaṅkāreṣu

Compound bhakṣyaṅkāra -

Adverb -bhakṣyaṅkāram -bhakṣyaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria