Declension table of bhakṣin

Deva

NeuterSingularDualPlural
Nominativebhakṣi bhakṣiṇī bhakṣīṇi
Vocativebhakṣin bhakṣi bhakṣiṇī bhakṣīṇi
Accusativebhakṣi bhakṣiṇī bhakṣīṇi
Instrumentalbhakṣiṇā bhakṣibhyām bhakṣibhiḥ
Dativebhakṣiṇe bhakṣibhyām bhakṣibhyaḥ
Ablativebhakṣiṇaḥ bhakṣibhyām bhakṣibhyaḥ
Genitivebhakṣiṇaḥ bhakṣiṇoḥ bhakṣiṇām
Locativebhakṣiṇi bhakṣiṇoḥ bhakṣiṣu

Compound bhakṣi -

Adverb -bhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria