Declension table of ?bhakṣayitavya

Deva

NeuterSingularDualPlural
Nominativebhakṣayitavyam bhakṣayitavye bhakṣayitavyāni
Vocativebhakṣayitavya bhakṣayitavye bhakṣayitavyāni
Accusativebhakṣayitavyam bhakṣayitavye bhakṣayitavyāni
Instrumentalbhakṣayitavyena bhakṣayitavyābhyām bhakṣayitavyaiḥ
Dativebhakṣayitavyāya bhakṣayitavyābhyām bhakṣayitavyebhyaḥ
Ablativebhakṣayitavyāt bhakṣayitavyābhyām bhakṣayitavyebhyaḥ
Genitivebhakṣayitavyasya bhakṣayitavyayoḥ bhakṣayitavyānām
Locativebhakṣayitavye bhakṣayitavyayoḥ bhakṣayitavyeṣu

Compound bhakṣayitavya -

Adverb -bhakṣayitavyam -bhakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria