Declension table of ?bhakṣamantra

Deva

MasculineSingularDualPlural
Nominativebhakṣamantraḥ bhakṣamantrau bhakṣamantrāḥ
Vocativebhakṣamantra bhakṣamantrau bhakṣamantrāḥ
Accusativebhakṣamantram bhakṣamantrau bhakṣamantrān
Instrumentalbhakṣamantreṇa bhakṣamantrābhyām bhakṣamantraiḥ bhakṣamantrebhiḥ
Dativebhakṣamantrāya bhakṣamantrābhyām bhakṣamantrebhyaḥ
Ablativebhakṣamantrāt bhakṣamantrābhyām bhakṣamantrebhyaḥ
Genitivebhakṣamantrasya bhakṣamantrayoḥ bhakṣamantrāṇām
Locativebhakṣamantre bhakṣamantrayoḥ bhakṣamantreṣu

Compound bhakṣamantra -

Adverb -bhakṣamantram -bhakṣamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria