Declension table of ?bhakṣakā

Deva

FeminineSingularDualPlural
Nominativebhakṣakā bhakṣake bhakṣakāḥ
Vocativebhakṣake bhakṣake bhakṣakāḥ
Accusativebhakṣakām bhakṣake bhakṣakāḥ
Instrumentalbhakṣakayā bhakṣakābhyām bhakṣakābhiḥ
Dativebhakṣakāyai bhakṣakābhyām bhakṣakābhyaḥ
Ablativebhakṣakāyāḥ bhakṣakābhyām bhakṣakābhyaḥ
Genitivebhakṣakāyāḥ bhakṣakayoḥ bhakṣakāṇām
Locativebhakṣakāyām bhakṣakayoḥ bhakṣakāsu

Adverb -bhakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria