Declension table of bhakṣaka

Deva

MasculineSingularDualPlural
Nominativebhakṣakaḥ bhakṣakau bhakṣakāḥ
Vocativebhakṣaka bhakṣakau bhakṣakāḥ
Accusativebhakṣakam bhakṣakau bhakṣakān
Instrumentalbhakṣakeṇa bhakṣakābhyām bhakṣakaiḥ bhakṣakebhiḥ
Dativebhakṣakāya bhakṣakābhyām bhakṣakebhyaḥ
Ablativebhakṣakāt bhakṣakābhyām bhakṣakebhyaḥ
Genitivebhakṣakasya bhakṣakayoḥ bhakṣakāṇām
Locativebhakṣake bhakṣakayoḥ bhakṣakeṣu

Compound bhakṣaka -

Adverb -bhakṣakam -bhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria