Declension table of bhajana

Deva

NeuterSingularDualPlural
Nominativebhajanam bhajane bhajanāni
Vocativebhajana bhajane bhajanāni
Accusativebhajanam bhajane bhajanāni
Instrumentalbhajanena bhajanābhyām bhajanaiḥ
Dativebhajanāya bhajanābhyām bhajanebhyaḥ
Ablativebhajanāt bhajanābhyām bhajanebhyaḥ
Genitivebhajanasya bhajanayoḥ bhajanānām
Locativebhajane bhajanayoḥ bhajaneṣu

Compound bhajana -

Adverb -bhajanam -bhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria