Declension table of ?bhajamāna

Deva

NeuterSingularDualPlural
Nominativebhajamānam bhajamāne bhajamānāni
Vocativebhajamāna bhajamāne bhajamānāni
Accusativebhajamānam bhajamāne bhajamānāni
Instrumentalbhajamānena bhajamānābhyām bhajamānaiḥ
Dativebhajamānāya bhajamānābhyām bhajamānebhyaḥ
Ablativebhajamānāt bhajamānābhyām bhajamānebhyaḥ
Genitivebhajamānasya bhajamānayoḥ bhajamānānām
Locativebhajamāne bhajamānayoḥ bhajamāneṣu

Compound bhajamāna -

Adverb -bhajamānam -bhajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria